Founder

About Us

Contact Us

The Madras Sanskrit College
#84, Royapettah High Road
Mylapore, Chennai - 600004.
Tamil Nadu

044 - 2498 0421

Gallery

View Gallery

Click Here

Download FREE Learning App

Sanskrit learning app which provides audio clips that serve as a pronunciation guide for common words and sentences classified into categories such as Travel, Health, Food, Family, Office, etc.,

शिरोमणि:- मध्यमा B.A

प्रथमपर्व – First Semester

पत्रम् १ हिन्दी I (B.A. I year Syllabus of University of Madras)

पत्रम् २ English I (B.A. I year Syllabus of University of Madras)

पत्रम् ३ (Core) वेदान्तपरिभाषा I (१ तः ४ परिच्छेदाः)

पत्रम् ४ अभिज्ञानशाकुन्तलम् I (१ तः ४ अङ्काः )

पत्रम् ५ तर्कसङ्ग्रहदीपिका

पत्रम् ६ Tamil I

पत्रम् ७ Soft Skills I

द्वितीयपर्व – Second Semester

पत्रम् १ हिन्दी II (B.A. I year Syllabus of University of Madras)

पत्रम् २ English II (B.A. I year Syllabus of University of Madras)

पत्रम् ३(Core) वेदान्तपरिभाषा II (५ तः ८ परिच्छेदाः )

पत्रम् ४ अभिज्ञानशाकुन्तलम् II (५ तः ७ अङ्काः )

पत्रम् ५ सिद्धान्तकौमुदी I (अजन्तपुंलिङ्गप्रकरणम् )

पत्रम् ६ Tamil II

पत्रम् ७ Soft Skills II

तृतीयपर्व – Third Semester

पत्रम् १ हिन्दी III(B.A. II year Syllabus of University of Madras)

पत्रम् २ English III (B.A. II year Syllabus of University of Madras)

पत्रम् ३ (Core) गीताभाष्यम् I (१ तः ३ अध्यायाः)

पत्रम् ४ शिशुपालवधमहाकाव्यम् (सर्गः १)

पत्रम् ५ मुक्तावली I (प्रत्यक्षखण्डः )

पत्रम् ६ Environmental Studies I

पत्रम् ७ Soft Skills III

चतुर्थपर्व – Fourth Semester

पत्रम् १ हिन्दी IV (B.A. I year Syllabus of University of Madras)

पत्रम् २ English IV (B.A. I year Syllabus of University of Madras)

पत्रम् ३ (Core) गीताभाष्यम् II (४ तः ६ अध्यायाः)

पत्रम् ४ किरातार्जुनीयमहाकाव्यम् (सर्गः १)

पत्रम् ५ मुक्तावली II ( अनुमानखण्डः )

पत्रम् ६ Environmental Studies II

पत्रम् ७ Soft Skills IV

पञ्चमपर्व – Fifth Semester

पत्रम् १ (Core) ब्रह्मसूत्रभाष्यम् I (प्रथमाध्याये प्रथमपादः)

पत्रम् २ (Core) ब्रह्मसूत्रभाष्यम् II (प्रथमाध्याये द्वितीयपादः)

पत्रम् ३ सिद्धान्तकौमुदी II ( कारकप्रकरणम् )

पत्रम् ४ न्यायप्रकाशः (आदितः अधिकारविधिपर्यन्तम् )

पत्रम् ५ (Elective) Computer Science (Theory) I & Practical

पत्रम् ६ Value Education (चारुचर्या १-५० श्लोकाः)

षष्ठपर्व – Sixth semester

पत्रम् १ (Core)ब्रह्मसूत्रभाष्यम् III (प्रथम अध्याये - तृतीयः पादः)

पत्रम् २ (Core) ब्रह्मसूत्रभाष्यम् IV (प्रथम अध्याये - चतुर्थः पादः)

पत्रम् ३ सिद्धान्तकौमुदी II (तत्पुरुषसमासः)

पत्रम् ४ चन्द्रालोकः - (1 to 50 अलङ्काराः) & वृत्तरत्नाकरः च

पत्रम् ५ (Elective) Computer Science (Theory) II & Practical

पत्रम् ६ (Elective) अष्टाङ्गहृदयम् (अध्यायः २ & ४)

Extention Activities